B 174-22 Paradevatānyāsa
Manuscript culture infobox
Filmed in: B 174/22
Title: Paradevatānyāsa
Dimensions: 21 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1538
Remarks:
Reel No. B 174/22
Inventory No. 49271
Title Paradevatāpūjana
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 80b, no. 3041
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 21.0 x 9.5 cm
Binding Hole
Folios 5
Lines per Folio 10
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 1/1538
Manuscript Features
Text contains the chapters of runs as nyāsa arghya ganeśapūjana paradevatā āvāhana pūjana japasamarpaṇa.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
brahmaraṃdhre gurūṃ smṛtvā gurūpādukāmaṃtraṃ dvādaśadhā japtvā paradevatāṃ praṇamya devīmayam ātmānaṃ vibhāvya tatprabhāpaṭalena nirmalaḥ san māsādy ullikhya śrīparadevatāprītaye snānaṃ kariṣye
mūlaṃ smṛtvā triḥ śiraḥ prokṣya snātvā dhaute vāsasī paridhāya nityasaṃdhyām upāsya prathamakūṭaṃ ātmatattvāya svāhā. dvitīyaṃ vidyātatvāya svāhā. tṛtīyaṃ śivatatvāya svāhā. evam ācamya prāṇānāyamyaḥ(!) (fol. 1v1–5)
End
anayā pūjayā paradevatāprīyatāṃ. sāmānyārghaṃ, śrīsūryāyedam arghyaṃ nivedayāmi.
yajñachidaṃ (!) tapachidaṃ(!) yachideṃ(!) sarvakarmasu
sarvaṃ tad achidram astu bhāskara tvat prasādataḥ
devī ahaṃ iti vibhāvya sukhaṃ viharet. (fol. 5v8–10)
Colophon
śubham. iti pūjanaṃ.
mā(!)dhyāhnasaṃdhyāyāṃ 36dina nityayā saha mūlaṃ japet. sāyaṃ 16 vāraṃ japet gāyatrīṃ ca japet. (fol. 5v1–11)
Microfilm Details
Reel No. B 174/22
Date of Filming 09-01-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 10-01-2008