B 174-22 Paradevatānyāsa

Manuscript culture infobox

Filmed in: B 174/22
Title: Paradevatānyāsa
Dimensions: 21 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1538
Remarks:


Reel No. B 174/22

Inventory No. 49271

Title Paradevatāpūjana

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 80b, no. 3041

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 9.5 cm

Binding Hole

Folios 5

Lines per Folio 10

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

Text contains the chapters of runs as nyāsa arghya ganeśapūjana paradevatā āvāhana pūjana japasamarpaṇa.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

brahmaraṃdhre gurūṃ smṛtvā gurūpādukāmaṃtraṃ dvādaśadhā japtvā paradevatāṃ praṇamya devīmayam ātmānaṃ vibhāvya tatprabhāpaṭalena nirmalaḥ san māsādy ullikhya śrīparadevatāprītaye snānaṃ kariṣye

mūlaṃ smṛtvā triḥ śiraḥ prokṣya snātvā dhaute vāsasī paridhāya nityasaṃdhyām upāsya prathamakūṭaṃ ātmatattvāya svāhā. dvitīyaṃ vidyātatvāya svāhā. tṛtīyaṃ śivatatvāya svāhā. evam ācamya prāṇānāyamyaḥ(!) (fol. 1v1–5)

End

anayā pūjayā paradevatāprīyatāṃ. sāmānyārghaṃ, śrīsūryāyedam arghyaṃ nivedayāmi.

yajñachidaṃ (!) tapachidaṃ(!) yachideṃ(!) sarvakarmasu
sarvaṃ tad achidram astu bhāskara tvat prasādataḥ
devī ahaṃ iti vibhāvya sukhaṃ viharet. (fol. 5v8–10)

Colophon

śubham. iti pūjanaṃ.

mā(!)dhyāhnasaṃdhyāyāṃ 36dina nityayā saha mūlaṃ japet. sāyaṃ 16 vāraṃ japet gāyatrīṃ ca japet. (fol. 5v1–11)

Microfilm Details

Reel No. B 174/22

Date of Filming 09-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 10-01-2008